Declension table of ?jāgaritasthāna

Deva

NeuterSingularDualPlural
Nominativejāgaritasthānam jāgaritasthāne jāgaritasthānāni
Vocativejāgaritasthāna jāgaritasthāne jāgaritasthānāni
Accusativejāgaritasthānam jāgaritasthāne jāgaritasthānāni
Instrumentaljāgaritasthānena jāgaritasthānābhyām jāgaritasthānaiḥ
Dativejāgaritasthānāya jāgaritasthānābhyām jāgaritasthānebhyaḥ
Ablativejāgaritasthānāt jāgaritasthānābhyām jāgaritasthānebhyaḥ
Genitivejāgaritasthānasya jāgaritasthānayoḥ jāgaritasthānānām
Locativejāgaritasthāne jāgaritasthānayoḥ jāgaritasthāneṣu

Compound jāgaritasthāna -

Adverb -jāgaritasthānam -jāgaritasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria