Declension table of jāgaritāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgaritāntaḥ | jāgaritāntau | jāgaritāntāḥ |
Vocative | jāgaritānta | jāgaritāntau | jāgaritāntāḥ |
Accusative | jāgaritāntam | jāgaritāntau | jāgaritāntān |
Instrumental | jāgaritāntena | jāgaritāntābhyām | jāgaritāntaiḥ |
Dative | jāgaritāntāya | jāgaritāntābhyām | jāgaritāntebhyaḥ |
Ablative | jāgaritāntāt | jāgaritāntābhyām | jāgaritāntebhyaḥ |
Genitive | jāgaritāntasya | jāgaritāntayoḥ | jāgaritāntānām |
Locative | jāgaritānte | jāgaritāntayoḥ | jāgaritānteṣu |