Declension table of ?jāgṛvasā

Deva

FeminineSingularDualPlural
Nominativejāgṛvasā jāgṛvase jāgṛvasāḥ
Vocativejāgṛvase jāgṛvase jāgṛvasāḥ
Accusativejāgṛvasām jāgṛvase jāgṛvasāḥ
Instrumentaljāgṛvasayā jāgṛvasābhyām jāgṛvasābhiḥ
Dativejāgṛvasāyai jāgṛvasābhyām jāgṛvasābhyaḥ
Ablativejāgṛvasāyāḥ jāgṛvasābhyām jāgṛvasābhyaḥ
Genitivejāgṛvasāyāḥ jāgṛvasayoḥ jāgṛvasānām
Locativejāgṛvasāyām jāgṛvasayoḥ jāgṛvasāsu

Adverb -jāgṛvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria