Declension table of jāgṛtavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgṛtavyam | jāgṛtavye | jāgṛtavyāni |
Vocative | jāgṛtavya | jāgṛtavye | jāgṛtavyāni |
Accusative | jāgṛtavyam | jāgṛtavye | jāgṛtavyāni |
Instrumental | jāgṛtavyena | jāgṛtavyābhyām | jāgṛtavyaiḥ |
Dative | jāgṛtavyāya | jāgṛtavyābhyām | jāgṛtavyebhyaḥ |
Ablative | jāgṛtavyāt | jāgṛtavyābhyām | jāgṛtavyebhyaḥ |
Genitive | jāgṛtavyasya | jāgṛtavyayoḥ | jāgṛtavyānām |
Locative | jāgṛtavye | jāgṛtavyayoḥ | jāgṛtavyeṣu |