Declension table of jāṅghikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāṅghikā | jāṅghike | jāṅghikāḥ |
Vocative | jāṅghike | jāṅghike | jāṅghikāḥ |
Accusative | jāṅghikām | jāṅghike | jāṅghikāḥ |
Instrumental | jāṅghikayā | jāṅghikābhyām | jāṅghikābhiḥ |
Dative | jāṅghikāyai | jāṅghikābhyām | jāṅghikābhyaḥ |
Ablative | jāṅghikāyāḥ | jāṅghikābhyām | jāṅghikābhyaḥ |
Genitive | jāṅghikāyāḥ | jāṅghikayoḥ | jāṅghikānām |
Locative | jāṅghikāyām | jāṅghikayoḥ | jāṅghikāsu |