Declension table of ?jāṅghikā

Deva

FeminineSingularDualPlural
Nominativejāṅghikā jāṅghike jāṅghikāḥ
Vocativejāṅghike jāṅghike jāṅghikāḥ
Accusativejāṅghikām jāṅghike jāṅghikāḥ
Instrumentaljāṅghikayā jāṅghikābhyām jāṅghikābhiḥ
Dativejāṅghikāyai jāṅghikābhyām jāṅghikābhyaḥ
Ablativejāṅghikāyāḥ jāṅghikābhyām jāṅghikābhyaḥ
Genitivejāṅghikāyāḥ jāṅghikayoḥ jāṅghikānām
Locativejāṅghikāyām jāṅghikayoḥ jāṅghikāsu

Adverb -jāṅghikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria