Declension table of jāṅghikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāṅghikam | jāṅghike | jāṅghikāni |
Vocative | jāṅghika | jāṅghike | jāṅghikāni |
Accusative | jāṅghikam | jāṅghike | jāṅghikāni |
Instrumental | jāṅghikena | jāṅghikābhyām | jāṅghikaiḥ |
Dative | jāṅghikāya | jāṅghikābhyām | jāṅghikebhyaḥ |
Ablative | jāṅghikāt | jāṅghikābhyām | jāṅghikebhyaḥ |
Genitive | jāṅghikasya | jāṅghikayoḥ | jāṅghikānām |
Locative | jāṅghike | jāṅghikayoḥ | jāṅghikeṣu |