Declension table of ?jāṅghika

Deva

MasculineSingularDualPlural
Nominativejāṅghikaḥ jāṅghikau jāṅghikāḥ
Vocativejāṅghika jāṅghikau jāṅghikāḥ
Accusativejāṅghikam jāṅghikau jāṅghikān
Instrumentaljāṅghikena jāṅghikābhyām jāṅghikaiḥ jāṅghikebhiḥ
Dativejāṅghikāya jāṅghikābhyām jāṅghikebhyaḥ
Ablativejāṅghikāt jāṅghikābhyām jāṅghikebhyaḥ
Genitivejāṅghikasya jāṅghikayoḥ jāṅghikānām
Locativejāṅghike jāṅghikayoḥ jāṅghikeṣu

Compound jāṅghika -

Adverb -jāṅghikam -jāṅghikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria