Declension table of ?jāṅghāprahatika

Deva

MasculineSingularDualPlural
Nominativejāṅghāprahatikaḥ jāṅghāprahatikau jāṅghāprahatikāḥ
Vocativejāṅghāprahatika jāṅghāprahatikau jāṅghāprahatikāḥ
Accusativejāṅghāprahatikam jāṅghāprahatikau jāṅghāprahatikān
Instrumentaljāṅghāprahatikena jāṅghāprahatikābhyām jāṅghāprahatikaiḥ jāṅghāprahatikebhiḥ
Dativejāṅghāprahatikāya jāṅghāprahatikābhyām jāṅghāprahatikebhyaḥ
Ablativejāṅghāprahatikāt jāṅghāprahatikābhyām jāṅghāprahatikebhyaḥ
Genitivejāṅghāprahatikasya jāṅghāprahatikayoḥ jāṅghāprahatikānām
Locativejāṅghāprahatike jāṅghāprahatikayoḥ jāṅghāprahatikeṣu

Compound jāṅghāprahatika -

Adverb -jāṅghāprahatikam -jāṅghāprahatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria