Declension table of ?jāṅgalin

Deva

MasculineSingularDualPlural
Nominativejāṅgalī jāṅgalinau jāṅgalinaḥ
Vocativejāṅgalin jāṅgalinau jāṅgalinaḥ
Accusativejāṅgalinam jāṅgalinau jāṅgalinaḥ
Instrumentaljāṅgalinā jāṅgalibhyām jāṅgalibhiḥ
Dativejāṅgaline jāṅgalibhyām jāṅgalibhyaḥ
Ablativejāṅgalinaḥ jāṅgalibhyām jāṅgalibhyaḥ
Genitivejāṅgalinaḥ jāṅgalinoḥ jāṅgalinām
Locativejāṅgalini jāṅgalinoḥ jāṅgaliṣu

Compound jāṅgali -

Adverb -jāṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria