Declension table of ?jāṅgalī

Deva

FeminineSingularDualPlural
Nominativejāṅgalī jāṅgalyau jāṅgalyaḥ
Vocativejāṅgali jāṅgalyau jāṅgalyaḥ
Accusativejāṅgalīm jāṅgalyau jāṅgalīḥ
Instrumentaljāṅgalyā jāṅgalībhyām jāṅgalībhiḥ
Dativejāṅgalyai jāṅgalībhyām jāṅgalībhyaḥ
Ablativejāṅgalyāḥ jāṅgalībhyām jāṅgalībhyaḥ
Genitivejāṅgalyāḥ jāṅgalyoḥ jāṅgalīnām
Locativejāṅgalyām jāṅgalyoḥ jāṅgalīṣu

Compound jāṅgali - jāṅgalī -

Adverb -jāṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria