Declension table of ?jābālopaniṣad

Deva

FeminineSingularDualPlural
Nominativejābālopaniṣat jābālopaniṣadau jābālopaniṣadaḥ
Vocativejābālopaniṣat jābālopaniṣadau jābālopaniṣadaḥ
Accusativejābālopaniṣadam jābālopaniṣadau jābālopaniṣadaḥ
Instrumentaljābālopaniṣadā jābālopaniṣadbhyām jābālopaniṣadbhiḥ
Dativejābālopaniṣade jābālopaniṣadbhyām jābālopaniṣadbhyaḥ
Ablativejābālopaniṣadaḥ jābālopaniṣadbhyām jābālopaniṣadbhyaḥ
Genitivejābālopaniṣadaḥ jābālopaniṣadoḥ jābālopaniṣadām
Locativejābālopaniṣadi jābālopaniṣadoḥ jābālopaniṣatsu

Compound jābālopaniṣat -

Adverb -jābālopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria