Declension table of jābālīśvaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jābālīśvaram | jābālīśvare | jābālīśvarāṇi |
Vocative | jābālīśvara | jābālīśvare | jābālīśvarāṇi |
Accusative | jābālīśvaram | jābālīśvare | jābālīśvarāṇi |
Instrumental | jābālīśvareṇa | jābālīśvarābhyām | jābālīśvaraiḥ |
Dative | jābālīśvarāya | jābālīśvarābhyām | jābālīśvarebhyaḥ |
Ablative | jābālīśvarāt | jābālīśvarābhyām | jābālīśvarebhyaḥ |
Genitive | jābālīśvarasya | jābālīśvarayoḥ | jābālīśvarāṇām |
Locative | jābālīśvare | jābālīśvarayoḥ | jābālīśvareṣu |