Declension table of ?jāṭya

Deva

MasculineSingularDualPlural
Nominativejāṭyaḥ jāṭyau jāṭyāḥ
Vocativejāṭya jāṭyau jāṭyāḥ
Accusativejāṭyam jāṭyau jāṭyān
Instrumentaljāṭyena jāṭyābhyām jāṭyaiḥ jāṭyebhiḥ
Dativejāṭyāya jāṭyābhyām jāṭyebhyaḥ
Ablativejāṭyāt jāṭyābhyām jāṭyebhyaḥ
Genitivejāṭyasya jāṭyayoḥ jāṭyānām
Locativejāṭye jāṭyayoḥ jāṭyeṣu

Compound jāṭya -

Adverb -jāṭyam -jāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria