Declension table of ?jāṭharī

Deva

FeminineSingularDualPlural
Nominativejāṭharī jāṭharyau jāṭharyaḥ
Vocativejāṭhari jāṭharyau jāṭharyaḥ
Accusativejāṭharīm jāṭharyau jāṭharīḥ
Instrumentaljāṭharyā jāṭharībhyām jāṭharībhiḥ
Dativejāṭharyai jāṭharībhyām jāṭharībhyaḥ
Ablativejāṭharyāḥ jāṭharībhyām jāṭharībhyaḥ
Genitivejāṭharyāḥ jāṭharyoḥ jāṭharīṇām
Locativejāṭharyām jāṭharyoḥ jāṭharīṣu

Compound jāṭhari - jāṭharī -

Adverb -jāṭhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria