Declension table of jāṣkamada

Deva

MasculineSingularDualPlural
Nominativejāṣkamadaḥ jāṣkamadau jāṣkamadāḥ
Vocativejāṣkamada jāṣkamadau jāṣkamadāḥ
Accusativejāṣkamadam jāṣkamadau jāṣkamadān
Instrumentaljāṣkamadena jāṣkamadābhyām jāṣkamadaiḥ
Dativejāṣkamadāya jāṣkamadābhyām jāṣkamadebhyaḥ
Ablativejāṣkamadāt jāṣkamadābhyām jāṣkamadebhyaḥ
Genitivejāṣkamadasya jāṣkamadayoḥ jāṣkamadānām
Locativejāṣkamade jāṣkamadayoḥ jāṣkamadeṣu

Compound jāṣkamada -

Adverb -jāṣkamadam -jāṣkamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria