Declension table of jāndhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāndhitaḥ | jāndhitau | jāndhitāḥ |
Vocative | jāndhita | jāndhitau | jāndhitāḥ |
Accusative | jāndhitam | jāndhitau | jāndhitān |
Instrumental | jāndhitena | jāndhitābhyām | jāndhitaiḥ |
Dative | jāndhitāya | jāndhitābhyām | jāndhitebhyaḥ |
Ablative | jāndhitāt | jāndhitābhyām | jāndhitebhyaḥ |
Genitive | jāndhitasya | jāndhitayoḥ | jāndhitānām |
Locative | jāndhite | jāndhitayoḥ | jāndhiteṣu |