Declension table of jāḍya

Deva

NeuterSingularDualPlural
Nominativejāḍyam jāḍye jāḍyāni
Vocativejāḍya jāḍye jāḍyāni
Accusativejāḍyam jāḍye jāḍyāni
Instrumentaljāḍyena jāḍyābhyām jāḍyaiḥ
Dativejāḍyāya jāḍyābhyām jāḍyebhyaḥ
Ablativejāḍyāt jāḍyābhyām jāḍyebhyaḥ
Genitivejāḍyasya jāḍyayoḥ jāḍyānām
Locativejāḍye jāḍyayoḥ jāḍyeṣu

Compound jāḍya -

Adverb -jāḍyam -jāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria