Declension table of jāḍāyana

Deva

MasculineSingularDualPlural
Nominativejāḍāyanaḥ jāḍāyanau jāḍāyanāḥ
Vocativejāḍāyana jāḍāyanau jāḍāyanāḥ
Accusativejāḍāyanam jāḍāyanau jāḍāyanān
Instrumentaljāḍāyanena jāḍāyanābhyām jāḍāyanaiḥ
Dativejāḍāyanāya jāḍāyanābhyām jāḍāyanebhyaḥ
Ablativejāḍāyanāt jāḍāyanābhyām jāḍāyanebhyaḥ
Genitivejāḍāyanasya jāḍāyanayoḥ jāḍāyanānām
Locativejāḍāyane jāḍāyanayoḥ jāḍāyaneṣu

Compound jāḍāyana -

Adverb -jāḍāyanam -jāḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria