Declension table of ?jaṭilikā

Deva

FeminineSingularDualPlural
Nominativejaṭilikā jaṭilike jaṭilikāḥ
Vocativejaṭilike jaṭilike jaṭilikāḥ
Accusativejaṭilikām jaṭilike jaṭilikāḥ
Instrumentaljaṭilikayā jaṭilikābhyām jaṭilikābhiḥ
Dativejaṭilikāyai jaṭilikābhyām jaṭilikābhyaḥ
Ablativejaṭilikāyāḥ jaṭilikābhyām jaṭilikābhyaḥ
Genitivejaṭilikāyāḥ jaṭilikayoḥ jaṭilikānām
Locativejaṭilikāyām jaṭilikayoḥ jaṭilikāsu

Adverb -jaṭilikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria