Declension table of ?jaṭilībhāva

Deva

MasculineSingularDualPlural
Nominativejaṭilībhāvaḥ jaṭilībhāvau jaṭilībhāvāḥ
Vocativejaṭilībhāva jaṭilībhāvau jaṭilībhāvāḥ
Accusativejaṭilībhāvam jaṭilībhāvau jaṭilībhāvān
Instrumentaljaṭilībhāvena jaṭilībhāvābhyām jaṭilībhāvaiḥ jaṭilībhāvebhiḥ
Dativejaṭilībhāvāya jaṭilībhāvābhyām jaṭilībhāvebhyaḥ
Ablativejaṭilībhāvāt jaṭilībhāvābhyām jaṭilībhāvebhyaḥ
Genitivejaṭilībhāvasya jaṭilībhāvayoḥ jaṭilībhāvānām
Locativejaṭilībhāve jaṭilībhāvayoḥ jaṭilībhāveṣu

Compound jaṭilībhāva -

Adverb -jaṭilībhāvam -jaṭilībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria