Declension table of jaṭila

Deva

MasculineSingularDualPlural
Nominativejaṭilaḥ jaṭilau jaṭilāḥ
Vocativejaṭila jaṭilau jaṭilāḥ
Accusativejaṭilam jaṭilau jaṭilān
Instrumentaljaṭilena jaṭilābhyām jaṭilaiḥ jaṭilebhiḥ
Dativejaṭilāya jaṭilābhyām jaṭilebhyaḥ
Ablativejaṭilāt jaṭilābhyām jaṭilebhyaḥ
Genitivejaṭilasya jaṭilayoḥ jaṭilānām
Locativejaṭile jaṭilayoḥ jaṭileṣu

Compound jaṭila -

Adverb -jaṭilam -jaṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria