Declension table of ?jaṭī

Deva

FeminineSingularDualPlural
Nominativejaṭī jaṭyau jaṭyaḥ
Vocativejaṭi jaṭyau jaṭyaḥ
Accusativejaṭīm jaṭyau jaṭīḥ
Instrumentaljaṭyā jaṭībhyām jaṭībhiḥ
Dativejaṭyai jaṭībhyām jaṭībhyaḥ
Ablativejaṭyāḥ jaṭībhyām jaṭībhyaḥ
Genitivejaṭyāḥ jaṭyoḥ jaṭīnām
Locativejaṭyām jaṭyoḥ jaṭīṣu

Compound jaṭi - jaṭī -

Adverb -jaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria