Declension table of ?jaṭharīkṛta

Deva

MasculineSingularDualPlural
Nominativejaṭharīkṛtaḥ jaṭharīkṛtau jaṭharīkṛtāḥ
Vocativejaṭharīkṛta jaṭharīkṛtau jaṭharīkṛtāḥ
Accusativejaṭharīkṛtam jaṭharīkṛtau jaṭharīkṛtān
Instrumentaljaṭharīkṛtena jaṭharīkṛtābhyām jaṭharīkṛtaiḥ jaṭharīkṛtebhiḥ
Dativejaṭharīkṛtāya jaṭharīkṛtābhyām jaṭharīkṛtebhyaḥ
Ablativejaṭharīkṛtāt jaṭharīkṛtābhyām jaṭharīkṛtebhyaḥ
Genitivejaṭharīkṛtasya jaṭharīkṛtayoḥ jaṭharīkṛtānām
Locativejaṭharīkṛte jaṭharīkṛtayoḥ jaṭharīkṛteṣu

Compound jaṭharīkṛta -

Adverb -jaṭharīkṛtam -jaṭharīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria