Declension table of ?jaṭhariṇī

Deva

FeminineSingularDualPlural
Nominativejaṭhariṇī jaṭhariṇyau jaṭhariṇyaḥ
Vocativejaṭhariṇi jaṭhariṇyau jaṭhariṇyaḥ
Accusativejaṭhariṇīm jaṭhariṇyau jaṭhariṇīḥ
Instrumentaljaṭhariṇyā jaṭhariṇībhyām jaṭhariṇībhiḥ
Dativejaṭhariṇyai jaṭhariṇībhyām jaṭhariṇībhyaḥ
Ablativejaṭhariṇyāḥ jaṭhariṇībhyām jaṭhariṇībhyaḥ
Genitivejaṭhariṇyāḥ jaṭhariṇyoḥ jaṭhariṇīnām
Locativejaṭhariṇyām jaṭhariṇyoḥ jaṭhariṇīṣu

Compound jaṭhariṇi - jaṭhariṇī -

Adverb -jaṭhariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria