Declension table of ?jaṭharasthāyinī

Deva

FeminineSingularDualPlural
Nominativejaṭharasthāyinī jaṭharasthāyinyau jaṭharasthāyinyaḥ
Vocativejaṭharasthāyini jaṭharasthāyinyau jaṭharasthāyinyaḥ
Accusativejaṭharasthāyinīm jaṭharasthāyinyau jaṭharasthāyinīḥ
Instrumentaljaṭharasthāyinyā jaṭharasthāyinībhyām jaṭharasthāyinībhiḥ
Dativejaṭharasthāyinyai jaṭharasthāyinībhyām jaṭharasthāyinībhyaḥ
Ablativejaṭharasthāyinyāḥ jaṭharasthāyinībhyām jaṭharasthāyinībhyaḥ
Genitivejaṭharasthāyinyāḥ jaṭharasthāyinyoḥ jaṭharasthāyinīnām
Locativejaṭharasthāyinyām jaṭharasthāyinyoḥ jaṭharasthāyinīṣu

Compound jaṭharasthāyini - jaṭharasthāyinī -

Adverb -jaṭharasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria