Declension table of ?jaṭhararoga

Deva

MasculineSingularDualPlural
Nominativejaṭhararogaḥ jaṭhararogau jaṭhararogāḥ
Vocativejaṭhararoga jaṭhararogau jaṭhararogāḥ
Accusativejaṭhararogam jaṭhararogau jaṭhararogān
Instrumentaljaṭhararogeṇa jaṭhararogābhyām jaṭhararogaiḥ jaṭhararogebhiḥ
Dativejaṭhararogāya jaṭhararogābhyām jaṭhararogebhyaḥ
Ablativejaṭhararogāt jaṭhararogābhyām jaṭhararogebhyaḥ
Genitivejaṭhararogasya jaṭhararogayoḥ jaṭhararogāṇām
Locativejaṭhararoge jaṭhararogayoḥ jaṭhararogeṣu

Compound jaṭhararoga -

Adverb -jaṭhararogam -jaṭhararogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria