Declension table of ?jaṭharajvalana

Deva

NeuterSingularDualPlural
Nominativejaṭharajvalanam jaṭharajvalane jaṭharajvalanāni
Vocativejaṭharajvalana jaṭharajvalane jaṭharajvalanāni
Accusativejaṭharajvalanam jaṭharajvalane jaṭharajvalanāni
Instrumentaljaṭharajvalanena jaṭharajvalanābhyām jaṭharajvalanaiḥ
Dativejaṭharajvalanāya jaṭharajvalanābhyām jaṭharajvalanebhyaḥ
Ablativejaṭharajvalanāt jaṭharajvalanābhyām jaṭharajvalanebhyaḥ
Genitivejaṭharajvalanasya jaṭharajvalanayoḥ jaṭharajvalanānām
Locativejaṭharajvalane jaṭharajvalanayoḥ jaṭharajvalaneṣu

Compound jaṭharajvalana -

Adverb -jaṭharajvalanam -jaṭharajvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria