Declension table of ?jaṭharajvālā

Deva

FeminineSingularDualPlural
Nominativejaṭharajvālā jaṭharajvāle jaṭharajvālāḥ
Vocativejaṭharajvāle jaṭharajvāle jaṭharajvālāḥ
Accusativejaṭharajvālām jaṭharajvāle jaṭharajvālāḥ
Instrumentaljaṭharajvālayā jaṭharajvālābhyām jaṭharajvālābhiḥ
Dativejaṭharajvālāyai jaṭharajvālābhyām jaṭharajvālābhyaḥ
Ablativejaṭharajvālāyāḥ jaṭharajvālābhyām jaṭharajvālābhyaḥ
Genitivejaṭharajvālāyāḥ jaṭharajvālayoḥ jaṭharajvālānām
Locativejaṭharajvālāyām jaṭharajvālayoḥ jaṭharajvālāsu

Adverb -jaṭharajvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria