Declension table of ?jaṭharagada

Deva

MasculineSingularDualPlural
Nominativejaṭharagadaḥ jaṭharagadau jaṭharagadāḥ
Vocativejaṭharagada jaṭharagadau jaṭharagadāḥ
Accusativejaṭharagadam jaṭharagadau jaṭharagadān
Instrumentaljaṭharagadena jaṭharagadābhyām jaṭharagadaiḥ jaṭharagadebhiḥ
Dativejaṭharagadāya jaṭharagadābhyām jaṭharagadebhyaḥ
Ablativejaṭharagadāt jaṭharagadābhyām jaṭharagadebhyaḥ
Genitivejaṭharagadasya jaṭharagadayoḥ jaṭharagadānām
Locativejaṭharagade jaṭharagadayoḥ jaṭharagadeṣu

Compound jaṭharagada -

Adverb -jaṭharagadam -jaṭharagadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria