Declension table of ?jaṭharāmaya

Deva

MasculineSingularDualPlural
Nominativejaṭharāmayaḥ jaṭharāmayau jaṭharāmayāḥ
Vocativejaṭharāmaya jaṭharāmayau jaṭharāmayāḥ
Accusativejaṭharāmayam jaṭharāmayau jaṭharāmayān
Instrumentaljaṭharāmayeṇa jaṭharāmayābhyām jaṭharāmayaiḥ jaṭharāmayebhiḥ
Dativejaṭharāmayāya jaṭharāmayābhyām jaṭharāmayebhyaḥ
Ablativejaṭharāmayāt jaṭharāmayābhyām jaṭharāmayebhyaḥ
Genitivejaṭharāmayasya jaṭharāmayayoḥ jaṭharāmayāṇām
Locativejaṭharāmaye jaṭharāmayayoḥ jaṭharāmayeṣu

Compound jaṭharāmaya -

Adverb -jaṭharāmayam -jaṭharāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria