Declension table of jaṭharāgni

Deva

MasculineSingularDualPlural
Nominativejaṭharāgniḥ jaṭharāgnī jaṭharāgnayaḥ
Vocativejaṭharāgne jaṭharāgnī jaṭharāgnayaḥ
Accusativejaṭharāgnim jaṭharāgnī jaṭharāgnīn
Instrumentaljaṭharāgninā jaṭharāgnibhyām jaṭharāgnibhiḥ
Dativejaṭharāgnaye jaṭharāgnibhyām jaṭharāgnibhyaḥ
Ablativejaṭharāgneḥ jaṭharāgnibhyām jaṭharāgnibhyaḥ
Genitivejaṭharāgneḥ jaṭharāgnyoḥ jaṭharāgnīnām
Locativejaṭharāgnau jaṭharāgnyoḥ jaṭharāgniṣu

Compound jaṭharāgni -

Adverb -jaṭharāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria