Declension table of ?jaṭeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativejaṭeśvaratīrtham jaṭeśvaratīrthe jaṭeśvaratīrthāni
Vocativejaṭeśvaratīrtha jaṭeśvaratīrthe jaṭeśvaratīrthāni
Accusativejaṭeśvaratīrtham jaṭeśvaratīrthe jaṭeśvaratīrthāni
Instrumentaljaṭeśvaratīrthena jaṭeśvaratīrthābhyām jaṭeśvaratīrthaiḥ
Dativejaṭeśvaratīrthāya jaṭeśvaratīrthābhyām jaṭeśvaratīrthebhyaḥ
Ablativejaṭeśvaratīrthāt jaṭeśvaratīrthābhyām jaṭeśvaratīrthebhyaḥ
Genitivejaṭeśvaratīrthasya jaṭeśvaratīrthayoḥ jaṭeśvaratīrthānām
Locativejaṭeśvaratīrthe jaṭeśvaratīrthayoḥ jaṭeśvaratīrtheṣu

Compound jaṭeśvaratīrtha -

Adverb -jaṭeśvaratīrtham -jaṭeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria