Declension table of jaṭāyu

Deva

MasculineSingularDualPlural
Nominativejaṭāyuḥ jaṭāyū jaṭāyavaḥ
Vocativejaṭāyo jaṭāyū jaṭāyavaḥ
Accusativejaṭāyum jaṭāyū jaṭāyūn
Instrumentaljaṭāyunā jaṭāyubhyām jaṭāyubhiḥ
Dativejaṭāyave jaṭāyubhyām jaṭāyubhyaḥ
Ablativejaṭāyoḥ jaṭāyubhyām jaṭāyubhyaḥ
Genitivejaṭāyoḥ jaṭāyvoḥ jaṭāyūnām
Locativejaṭāyau jaṭāyvoḥ jaṭāyuṣu

Compound jaṭāyu -

Adverb -jaṭāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria