Declension table of ?jaṭāvallī

Deva

FeminineSingularDualPlural
Nominativejaṭāvallī jaṭāvallyau jaṭāvallyaḥ
Vocativejaṭāvalli jaṭāvallyau jaṭāvallyaḥ
Accusativejaṭāvallīm jaṭāvallyau jaṭāvallīḥ
Instrumentaljaṭāvallyā jaṭāvallībhyām jaṭāvallībhiḥ
Dativejaṭāvallyai jaṭāvallībhyām jaṭāvallībhyaḥ
Ablativejaṭāvallyāḥ jaṭāvallībhyām jaṭāvallībhyaḥ
Genitivejaṭāvallyāḥ jaṭāvallyoḥ jaṭāvallīnām
Locativejaṭāvallyām jaṭāvallyoḥ jaṭāvallīṣu

Compound jaṭāvalli - jaṭāvallī -

Adverb -jaṭāvalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria