Declension table of ?jaṭāpaṭala

Deva

NeuterSingularDualPlural
Nominativejaṭāpaṭalam jaṭāpaṭale jaṭāpaṭalāni
Vocativejaṭāpaṭala jaṭāpaṭale jaṭāpaṭalāni
Accusativejaṭāpaṭalam jaṭāpaṭale jaṭāpaṭalāni
Instrumentaljaṭāpaṭalena jaṭāpaṭalābhyām jaṭāpaṭalaiḥ
Dativejaṭāpaṭalāya jaṭāpaṭalābhyām jaṭāpaṭalebhyaḥ
Ablativejaṭāpaṭalāt jaṭāpaṭalābhyām jaṭāpaṭalebhyaḥ
Genitivejaṭāpaṭalasya jaṭāpaṭalayoḥ jaṭāpaṭalānām
Locativejaṭāpaṭale jaṭāpaṭalayoḥ jaṭāpaṭaleṣu

Compound jaṭāpaṭala -

Adverb -jaṭāpaṭalam -jaṭāpaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria