Declension table of ?jaṭāmūlā

Deva

FeminineSingularDualPlural
Nominativejaṭāmūlā jaṭāmūle jaṭāmūlāḥ
Vocativejaṭāmūle jaṭāmūle jaṭāmūlāḥ
Accusativejaṭāmūlām jaṭāmūle jaṭāmūlāḥ
Instrumentaljaṭāmūlayā jaṭāmūlābhyām jaṭāmūlābhiḥ
Dativejaṭāmūlāyai jaṭāmūlābhyām jaṭāmūlābhyaḥ
Ablativejaṭāmūlāyāḥ jaṭāmūlābhyām jaṭāmūlābhyaḥ
Genitivejaṭāmūlāyāḥ jaṭāmūlayoḥ jaṭāmūlānām
Locativejaṭāmūlāyām jaṭāmūlayoḥ jaṭāmūlāsu

Adverb -jaṭāmūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria