Declension table of jaṭāmāṃsī

Deva

FeminineSingularDualPlural
Nominativejaṭāmāṃsī jaṭāmāṃsyau jaṭāmāṃsyaḥ
Vocativejaṭāmāṃsi jaṭāmāṃsyau jaṭāmāṃsyaḥ
Accusativejaṭāmāṃsīm jaṭāmāṃsyau jaṭāmāṃsīḥ
Instrumentaljaṭāmāṃsyā jaṭāmāṃsībhyām jaṭāmāṃsībhiḥ
Dativejaṭāmāṃsyai jaṭāmāṃsībhyām jaṭāmāṃsībhyaḥ
Ablativejaṭāmāṃsyāḥ jaṭāmāṃsībhyām jaṭāmāṃsībhyaḥ
Genitivejaṭāmāṃsyāḥ jaṭāmāṃsyoḥ jaṭāmāṃsīnām
Locativejaṭāmāṃsyām jaṭāmāṃsyoḥ jaṭāmāṃsīṣu

Compound jaṭāmāṃsi - jaṭāmāṃsī -

Adverb -jaṭāmāṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria