Declension table of ?jaṭālā

Deva

FeminineSingularDualPlural
Nominativejaṭālā jaṭāle jaṭālāḥ
Vocativejaṭāle jaṭāle jaṭālāḥ
Accusativejaṭālām jaṭāle jaṭālāḥ
Instrumentaljaṭālayā jaṭālābhyām jaṭālābhiḥ
Dativejaṭālāyai jaṭālābhyām jaṭālābhyaḥ
Ablativejaṭālāyāḥ jaṭālābhyām jaṭālābhyaḥ
Genitivejaṭālāyāḥ jaṭālayoḥ jaṭālānām
Locativejaṭālāyām jaṭālayoḥ jaṭālāsu

Adverb -jaṭālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria