Declension table of jaṭākara

Deva

MasculineSingularDualPlural
Nominativejaṭākaraḥ jaṭākarau jaṭākarāḥ
Vocativejaṭākara jaṭākarau jaṭākarāḥ
Accusativejaṭākaram jaṭākarau jaṭākarān
Instrumentaljaṭākareṇa jaṭākarābhyām jaṭākaraiḥ jaṭākarebhiḥ
Dativejaṭākarāya jaṭākarābhyām jaṭākarebhyaḥ
Ablativejaṭākarāt jaṭākarābhyām jaṭākarebhyaḥ
Genitivejaṭākarasya jaṭākarayoḥ jaṭākarāṇām
Locativejaṭākare jaṭākarayoḥ jaṭākareṣu

Compound jaṭākara -

Adverb -jaṭākaram -jaṭākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria