Declension table of ?jaṭākalāpa

Deva

MasculineSingularDualPlural
Nominativejaṭākalāpaḥ jaṭākalāpau jaṭākalāpāḥ
Vocativejaṭākalāpa jaṭākalāpau jaṭākalāpāḥ
Accusativejaṭākalāpam jaṭākalāpau jaṭākalāpān
Instrumentaljaṭākalāpena jaṭākalāpābhyām jaṭākalāpaiḥ jaṭākalāpebhiḥ
Dativejaṭākalāpāya jaṭākalāpābhyām jaṭākalāpebhyaḥ
Ablativejaṭākalāpāt jaṭākalāpābhyām jaṭākalāpebhyaḥ
Genitivejaṭākalāpasya jaṭākalāpayoḥ jaṭākalāpānām
Locativejaṭākalāpe jaṭākalāpayoḥ jaṭākalāpeṣu

Compound jaṭākalāpa -

Adverb -jaṭākalāpam -jaṭākalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria