Declension table of ?jaṭājvāla

Deva

MasculineSingularDualPlural
Nominativejaṭājvālaḥ jaṭājvālau jaṭājvālāḥ
Vocativejaṭājvāla jaṭājvālau jaṭājvālāḥ
Accusativejaṭājvālam jaṭājvālau jaṭājvālān
Instrumentaljaṭājvālena jaṭājvālābhyām jaṭājvālaiḥ jaṭājvālebhiḥ
Dativejaṭājvālāya jaṭājvālābhyām jaṭājvālebhyaḥ
Ablativejaṭājvālāt jaṭājvālābhyām jaṭājvālebhyaḥ
Genitivejaṭājvālasya jaṭājvālayoḥ jaṭājvālānām
Locativejaṭājvāle jaṭājvālayoḥ jaṭājvāleṣu

Compound jaṭājvāla -

Adverb -jaṭājvālam -jaṭājvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria