Declension table of ?jaṭājhāṭa

Deva

MasculineSingularDualPlural
Nominativejaṭājhāṭaḥ jaṭājhāṭau jaṭājhāṭāḥ
Vocativejaṭājhāṭa jaṭājhāṭau jaṭājhāṭāḥ
Accusativejaṭājhāṭam jaṭājhāṭau jaṭājhāṭān
Instrumentaljaṭājhāṭena jaṭājhāṭābhyām jaṭājhāṭaiḥ jaṭājhāṭebhiḥ
Dativejaṭājhāṭāya jaṭājhāṭābhyām jaṭājhāṭebhyaḥ
Ablativejaṭājhāṭāt jaṭājhāṭābhyām jaṭājhāṭebhyaḥ
Genitivejaṭājhāṭasya jaṭājhāṭayoḥ jaṭājhāṭānām
Locativejaṭājhāṭe jaṭājhāṭayoḥ jaṭājhāṭeṣu

Compound jaṭājhāṭa -

Adverb -jaṭājhāṭam -jaṭājhāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria