Declension table of ?jaṭācīra

Deva

MasculineSingularDualPlural
Nominativejaṭācīraḥ jaṭācīrau jaṭācīrāḥ
Vocativejaṭācīra jaṭācīrau jaṭācīrāḥ
Accusativejaṭācīram jaṭācīrau jaṭācīrān
Instrumentaljaṭācīreṇa jaṭācīrābhyām jaṭācīraiḥ jaṭācīrebhiḥ
Dativejaṭācīrāya jaṭācīrābhyām jaṭācīrebhyaḥ
Ablativejaṭācīrāt jaṭācīrābhyām jaṭācīrebhyaḥ
Genitivejaṭācīrasya jaṭācīrayoḥ jaṭācīrāṇām
Locativejaṭācīre jaṭācīrayoḥ jaṭācīreṣu

Compound jaṭācīra -

Adverb -jaṭācīram -jaṭācīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria