Declension table of ?jaṭābhāra

Deva

MasculineSingularDualPlural
Nominativejaṭābhāraḥ jaṭābhārau jaṭābhārāḥ
Vocativejaṭābhāra jaṭābhārau jaṭābhārāḥ
Accusativejaṭābhāram jaṭābhārau jaṭābhārān
Instrumentaljaṭābhāreṇa jaṭābhārābhyām jaṭābhāraiḥ jaṭābhārebhiḥ
Dativejaṭābhārāya jaṭābhārābhyām jaṭābhārebhyaḥ
Ablativejaṭābhārāt jaṭābhārābhyām jaṭābhārebhyaḥ
Genitivejaṭābhārasya jaṭābhārayoḥ jaṭābhārāṇām
Locativejaṭābhāre jaṭābhārayoḥ jaṭābhāreṣu

Compound jaṭābhāra -

Adverb -jaṭābhāram -jaṭābhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria