Declension table of ?jaṭābandha

Deva

MasculineSingularDualPlural
Nominativejaṭābandhaḥ jaṭābandhau jaṭābandhāḥ
Vocativejaṭābandha jaṭābandhau jaṭābandhāḥ
Accusativejaṭābandham jaṭābandhau jaṭābandhān
Instrumentaljaṭābandhena jaṭābandhābhyām jaṭābandhaiḥ jaṭābandhebhiḥ
Dativejaṭābandhāya jaṭābandhābhyām jaṭābandhebhyaḥ
Ablativejaṭābandhāt jaṭābandhābhyām jaṭābandhebhyaḥ
Genitivejaṭābandhasya jaṭābandhayoḥ jaṭābandhānām
Locativejaṭābandhe jaṭābandhayoḥ jaṭābandheṣu

Compound jaṭābandha -

Adverb -jaṭābandham -jaṭābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria