Declension table of jaṭā

Deva

FeminineSingularDualPlural
Nominativejaṭā jaṭe jaṭāḥ
Vocativejaṭe jaṭe jaṭāḥ
Accusativejaṭām jaṭe jaṭāḥ
Instrumentaljaṭayā jaṭābhyām jaṭābhiḥ
Dativejaṭāyai jaṭābhyām jaṭābhyaḥ
Ablativejaṭāyāḥ jaṭābhyām jaṭābhyaḥ
Genitivejaṭāyāḥ jaṭayoḥ jaṭānām
Locativejaṭāyām jaṭayoḥ jaṭāsu

Adverb -jaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria