Declension table of ?jaṣa

Deva

MasculineSingularDualPlural
Nominativejaṣaḥ jaṣau jaṣāḥ
Vocativejaṣa jaṣau jaṣāḥ
Accusativejaṣam jaṣau jaṣān
Instrumentaljaṣeṇa jaṣābhyām jaṣaiḥ jaṣebhiḥ
Dativejaṣāya jaṣābhyām jaṣebhyaḥ
Ablativejaṣāt jaṣābhyām jaṣebhyaḥ
Genitivejaṣasya jaṣayoḥ jaṣāṇām
Locativejaṣe jaṣayoḥ jaṣeṣu

Compound jaṣa -

Adverb -jaṣam -jaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria