Declension table of ?jaḍīkṛta

Deva

NeuterSingularDualPlural
Nominativejaḍīkṛtam jaḍīkṛte jaḍīkṛtāni
Vocativejaḍīkṛta jaḍīkṛte jaḍīkṛtāni
Accusativejaḍīkṛtam jaḍīkṛte jaḍīkṛtāni
Instrumentaljaḍīkṛtena jaḍīkṛtābhyām jaḍīkṛtaiḥ
Dativejaḍīkṛtāya jaḍīkṛtābhyām jaḍīkṛtebhyaḥ
Ablativejaḍīkṛtāt jaḍīkṛtābhyām jaḍīkṛtebhyaḥ
Genitivejaḍīkṛtasya jaḍīkṛtayoḥ jaḍīkṛtānām
Locativejaḍīkṛte jaḍīkṛtayoḥ jaḍīkṛteṣu

Compound jaḍīkṛta -

Adverb -jaḍīkṛtam -jaḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria