Declension table of ?jaḍīkṛta

Deva

MasculineSingularDualPlural
Nominativejaḍīkṛtaḥ jaḍīkṛtau jaḍīkṛtāḥ
Vocativejaḍīkṛta jaḍīkṛtau jaḍīkṛtāḥ
Accusativejaḍīkṛtam jaḍīkṛtau jaḍīkṛtān
Instrumentaljaḍīkṛtena jaḍīkṛtābhyām jaḍīkṛtaiḥ jaḍīkṛtebhiḥ
Dativejaḍīkṛtāya jaḍīkṛtābhyām jaḍīkṛtebhyaḥ
Ablativejaḍīkṛtāt jaḍīkṛtābhyām jaḍīkṛtebhyaḥ
Genitivejaḍīkṛtasya jaḍīkṛtayoḥ jaḍīkṛtānām
Locativejaḍīkṛte jaḍīkṛtayoḥ jaḍīkṛteṣu

Compound jaḍīkṛta -

Adverb -jaḍīkṛtam -jaḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria