Declension table of ?jaḍībhūtā

Deva

FeminineSingularDualPlural
Nominativejaḍībhūtā jaḍībhūte jaḍībhūtāḥ
Vocativejaḍībhūte jaḍībhūte jaḍībhūtāḥ
Accusativejaḍībhūtām jaḍībhūte jaḍībhūtāḥ
Instrumentaljaḍībhūtayā jaḍībhūtābhyām jaḍībhūtābhiḥ
Dativejaḍībhūtāyai jaḍībhūtābhyām jaḍībhūtābhyaḥ
Ablativejaḍībhūtāyāḥ jaḍībhūtābhyām jaḍībhūtābhyaḥ
Genitivejaḍībhūtāyāḥ jaḍībhūtayoḥ jaḍībhūtānām
Locativejaḍībhūtāyām jaḍībhūtayoḥ jaḍībhūtāsu

Adverb -jaḍībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria